Ekānnaviṃśatimaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

एकान्नविंशतिमः

19



158. tailasya varti jvalitā prathame nipāte

na ca dagdha varti asatā na vinā ya dagdhā|

na hi arci paścimanipāta sa varti dagdhā

asatā pi paścima na dahyati dīpavarti||1||



159. prathameva citta spṛśatī na ca agrabodhi-

masatā na tasya spṛśatā puna śakya bhonti|

na ca citta paścima śivāmanuprāpuṇāti

asatā na tasya puna prāpaṇanāya śakyam||2||



160. bījātu stamba phala puṣpa samāgamanti

so vāniruddha asato na hi tasya vṛkṣo|

emeva citta prathamaṃ tu nidāna bodheḥ

so vā niruddha asato na hi tasya bodhiḥ||3||



161. bījaṃ pratītya ca bhavedyavaśālikāde-

stattatphalaṃ na ca tadasti na cāpi nāsti|

utpattito bhavati bodhiriyaṃ jinānāṃ

bhāvasvabhāvavigatā bhavatīha māyā||4||



162. udakabindu kumbha paripūryati stokastokaṃ

prathame nipāti anupūrva sa paścimena|

emeva citta prathamaṃ varabodhihetu-

ranupūrva śuklaguṇapūrṇa bhavanti buddhāḥ||5||



163. śūnyānimittapraṇidhiṃ caramāṇu dharmā

na ca nirvṛtiṃ spṛśati no ca nimittacārī|

yatha nāviko kuśala gacchati ārapāra-

mubhayānti asthitu na tiṣṭhati arṇavesmin||6||



164. evaṃ carantu na ca manyati bodhisattvo

ahu vyākṛto daśabalehi spṛśeya bodhim|

na ca trāsu bodhi bhavate na ihāsti kiṃci-

devaṃ carantu caratī sugatāna prajñām||7||



165. kāntāramārgi durabhikṣi savyādhi lokāṃ

paśyitva nāsti bhaya uttari saṃnahante|

aparāntakoṭi sada yukta prajānamāno

aṇumātra kheda manaso na upādiyāti||8||



bhagavatyāṃ ratnaguṇasaṃcayagāthāyāṃ gaṅgadevābhaginīparivarto nāmaikānnaviṃśatimaḥ||